Songtexte.com Drucklogo

Sukla-krsne Songtext
von Christopher Tin

Sukla-krsne Songtext

शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते
एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनः

यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ

शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते
एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनः


शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते
एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनः

(नैते सृती पार्थ जानन्योगी) अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम्
(मुह्यति कश्चन) तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः

(तस्मात्सर्वेषु कालेषु) धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्
(योगयुक्तो भवार्जुन) तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते

शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते
एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनः

शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते
एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनः

Songtext kommentieren

Log dich ein um einen Eintrag zu schreiben.
Schreibe den ersten Kommentar!

Quiz
Wer besingt den „Summer of '69“?

Fans

»Sukla-krsne« gefällt bisher niemandem.